신묘장구대다라니
namo ratna-trayaya
(나모 라뜨나-뜨라야야)
nama aryavalokitesvaraya bodhisattvaya mahasattvaya maha-karunikaya
(나마 아리야발로끼떼스바라야 보디싸뜨바야 마하싸뜨바야 마하-까루니까야)
om sarva-bhayesu trana-karaya tasmai namas-krtva imam aryavalokitesvarabhasitam
(옴 싸르바-바예슈 뜨라나-까라야 따스마이 나마쓰-끄리뜨바 이맘 아리야발로끼떼스바라 바시땅)
nila-kantha
(닐라-깐타)
namo hrdayam avartayisyami
(나모 흐라다얌 아바르따이 씨야미)
sarvartha-sadhanam subham ajeyam sarva-bhutanam bhava-marga-visuddhakam tad yatha
(싸르바르타 싸다남 슈밤 아제얌 싸르바-부따남 바바-마르가-비슛다깜 따드 야타)
om aloke aloka-matilokatikrante he he hare
(옴 알로께 알로까-마띠 로까띠끄란떼 헤 헤 하레)
mahabodhisattva smara smara hrdayam
(마하-보디싸뜨바 쓰마라 쓰마라 흐리다얌)
kuru kuru karmam sadhaya sadhaya dhuru dhuru
(꾸르 꾸르 까르망 싸다야 싸다야 두루 두루)
vijayante maha-vijayante dhara dhara
(비자얀떼 마하 비자얀떼 다라 다라)
dharendresvara cala cala
(다렌드레스바라 짤라 짤라)
mala-vimala amala-mukty ehy ehi
(말라-비말라 아말라-묵띠 에히 에히)
lokesvara raga-visam vinasaya
(로께스바라 라가-비샹 비나샤야)
dvesa-visam vinasaya
(드웨샤-비샹 비나샤야)
moha-visam vinasaya
(모하-비샹 비나샤야)
hulu hulu mala hulu hulu mala hulu hulu hare
(훌루 훌루 말라 훌루 훌루 말라 훌루 훌루 하레)
padma-nabha sara sara siri siri sru sru budhya budhya budhya bodhaya bodhaya
(빠드마-나바 싸라 싸라 씨리 씨리 쓰루 쓰루 부디야 부디야 보다야 보다야)
maitreya-nila-kantha kamasya dharsanam prahradaya-manah svaha
(마이뜨레야 닐라-깐타 까마씨야 다르샤남 쁘라흐라다야-마나흐 쓰바하)
siddhaya svaha maha-siddhaya svaha siddha-yogesvaraya svaha
(씻다야 쓰바하 마하-씻다야 쓰바하 씻다-요게스바라야 쓰바하)
nila-kanthaya svaha
(닐라-깐타야 쓰바하)
varahamukha-sim-hamukhaya svaha
(바라하무카 씽하무카야 쓰바하)
padma-hastaya svaha
(빠드마-하쓰따야 쓰바하)
cakra-yuktaya svaha
(짜끄라-육따야 쓰바하)
sankha-sabdane bodhanaya svaha
(샹카-샵다네 보다나야 쓰바하)
maha-lakuta-dharaya svaha
(마하-라꾸따-다라야 쓰바하)
vama-skandha-disasthita-krsna-jinaya svaha
(바마-쓰칸다-디샤-쓰티따 끄리슈나-지나야 쓰바하)
vyaghra-carma-nivasanaya svaha
(비야그라-짜르마-니바싸나야 쓰바하)
namo ratna-trayaya
(나모 라뜨나-뜨라야야)
nama aryavalokitesvaraya svaha
(나마 아리야발로끼떼스바라야 쓰바하)
om sidhyantu mantra-padaya svaha
(옴 씨디얀뚜 만뜨라-빠다야 쓰바하)
범어학자 전재성 교수(한국 빠알리 성전협회)의 번역문 입니다.
- https://youtu.be/z9vfjwSF6ps