상세 컨텐츠

본문 제목

신묘장구대다라니(범어)

지복에 이르는 길..../학술, 교학

by O_Sel 2008. 1. 7. 22:36

본문

신묘장구대다라니(범어)


namo ratna-trayaya
(나모 라뜨나-뜨라야야)

nama aryavalokitesvaraya bodhisattvaya mahasattvaya maha-karunikaya
(나마 아리야발로끼떼스바라야 보디싸뜨바야 마하싸뜨바야 마하-까루니까야)

om sarva-bhayesu trana-karaya tasmai namas-krtva imam aryavalokitesvarabhasitam
(옴 싸르바-바예슈 뜨라나-까라야 따스마이 나마쓰-끄리뜨바 이맘 아리야발로끼떼스바라 바시땅)

nila-kantha
(닐라-깐타)

namo hrdayam avartayisyami
(나모 흐라다얌 아바르따이 씨야미)

sarvartha-sadhanam subham ajeyam sarva-bhutanam bhava-marga-visuddhakam tad yatha
(싸르바르타 싸다남 슈밤 아제얌 싸르바-부따남 바바-마르가-비슛다깜 따드 야타)

om aloke aloka-matilokatikrante he he hare
(옴 알로께 알로까-마띠 로까띠끄란떼 헤 헤 하레)

mahabodhisattva smara smara hrdayam
(마하-보디싸뜨바 쓰마라 쓰마라 흐리다얌)

kuru kuru karmam sadhaya sadhaya dhuru dhuru
(꾸르 꾸르 까르망 싸다야 싸다야 두루 두루)

vijayante maha-vijayante dhara dhara
(비자얀떼 마하 비자얀떼 다라 다라)

dharendresvara cala cala
(다렌드레스바라 짤라 짤라)

mala-vimala amala-mukty ehy ehi
(말라-비말라 아말라-묵띠 에히 에히)

lokesvara raga-visam vinasaya
(로께스바라 라가-비샹 비나샤야)

dvesa-visam vinasaya
(드웨샤-비샹 비나샤야)

moha-visam vinasaya
(모하-비샹 비나샤야)

hulu hulu mala hulu hulu mala hulu hulu hare
(훌루 훌루 말라 훌루 훌루 말라 훌루 훌루 하레)

padma-nabha sara sara siri siri sru sru budhya budhya budhya bodhaya bodhaya
(빠드마-나바 싸라 싸라 씨리 씨리 쓰루 쓰루 부디야 부디야 보다야 보다야)

maitreya-nila-kantha kamasya dharsanam prahradaya-manah svaha
(마이뜨레야 닐라-깐타 까마씨야 다르샤남 쁘라흐라다야-마나흐 쓰바하)

siddhaya svaha maha-siddhaya svaha siddha-yogesvaraya svaha
(씻다야 쓰바하 마하-씻다야 쓰바하 씻다-요게스바라야 쓰바하)

nila-kanthaya svaha
(닐라-깐타야 쓰바하)

varahamukha-sim-hamukhaya svaha
(바라하무카 씽하무카야 쓰바하)

padma-hastaya svaha
(빠드마-하쓰따야 쓰바하)

cakra-yuktaya svaha
(짜끄라-육따야 쓰바하)

sankha-sabdane bodhanaya svaha
(샹카-샵다네 보다나야 쓰바하)

maha-lakuta-dharaya svaha
(마하-라꾸따-다라야 쓰바하)

vama-skandha-disasthita-krsna-jinaya svaha
(바마-쓰칸다-디샤-쓰티따 끄리슈나-지나야 쓰바하)

vyaghra-carma-nivasanaya svaha
(비야그라-짜르마-니바싸나야 쓰바하)

namo ratna-trayaya
(나모 라뜨나-뜨라야야)

nama aryavalokitesvaraya svaha
(나마 아리야발로끼떼스바라야 쓰바하)

om sidhyantu mantra-padaya svaha
(옴 씨디얀뚜 만뜨라-빠다야 쓰바하)


범어학자 전재성 교수(한국 빠알리 성전협회)의 번역문 입니다.



관련글 더보기

댓글 영역